Declension table of ?lohatāriṇī

Deva

FeminineSingularDualPlural
Nominativelohatāriṇī lohatāriṇyau lohatāriṇyaḥ
Vocativelohatāriṇi lohatāriṇyau lohatāriṇyaḥ
Accusativelohatāriṇīm lohatāriṇyau lohatāriṇīḥ
Instrumentallohatāriṇyā lohatāriṇībhyām lohatāriṇībhiḥ
Dativelohatāriṇyai lohatāriṇībhyām lohatāriṇībhyaḥ
Ablativelohatāriṇyāḥ lohatāriṇībhyām lohatāriṇībhyaḥ
Genitivelohatāriṇyāḥ lohatāriṇyoḥ lohatāriṇīnām
Locativelohatāriṇyām lohatāriṇyoḥ lohatāriṇīṣu

Compound lohatāriṇi - lohatāriṇī -

Adverb -lohatāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria