Declension table of ?lohasaṅkara

Deva

NeuterSingularDualPlural
Nominativelohasaṅkaram lohasaṅkare lohasaṅkarāṇi
Vocativelohasaṅkara lohasaṅkare lohasaṅkarāṇi
Accusativelohasaṅkaram lohasaṅkare lohasaṅkarāṇi
Instrumentallohasaṅkareṇa lohasaṅkarābhyām lohasaṅkaraiḥ
Dativelohasaṅkarāya lohasaṅkarābhyām lohasaṅkarebhyaḥ
Ablativelohasaṅkarāt lohasaṅkarābhyām lohasaṅkarebhyaḥ
Genitivelohasaṅkarasya lohasaṅkarayoḥ lohasaṅkarāṇām
Locativelohasaṅkare lohasaṅkarayoḥ lohasaṅkareṣu

Compound lohasaṅkara -

Adverb -lohasaṅkaram -lohasaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria