Declension table of ?lohapaṭṭikā

Deva

FeminineSingularDualPlural
Nominativelohapaṭṭikā lohapaṭṭike lohapaṭṭikāḥ
Vocativelohapaṭṭike lohapaṭṭike lohapaṭṭikāḥ
Accusativelohapaṭṭikām lohapaṭṭike lohapaṭṭikāḥ
Instrumentallohapaṭṭikayā lohapaṭṭikābhyām lohapaṭṭikābhiḥ
Dativelohapaṭṭikāyai lohapaṭṭikābhyām lohapaṭṭikābhyaḥ
Ablativelohapaṭṭikāyāḥ lohapaṭṭikābhyām lohapaṭṭikābhyaḥ
Genitivelohapaṭṭikāyāḥ lohapaṭṭikayoḥ lohapaṭṭikānām
Locativelohapaṭṭikāyām lohapaṭṭikayoḥ lohapaṭṭikāsu

Adverb -lohapaṭṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria