Declension table of ?lohakārṣāpaṇa

Deva

MasculineSingularDualPlural
Nominativelohakārṣāpaṇaḥ lohakārṣāpaṇau lohakārṣāpaṇāḥ
Vocativelohakārṣāpaṇa lohakārṣāpaṇau lohakārṣāpaṇāḥ
Accusativelohakārṣāpaṇam lohakārṣāpaṇau lohakārṣāpaṇān
Instrumentallohakārṣāpaṇena lohakārṣāpaṇābhyām lohakārṣāpaṇaiḥ lohakārṣāpaṇebhiḥ
Dativelohakārṣāpaṇāya lohakārṣāpaṇābhyām lohakārṣāpaṇebhyaḥ
Ablativelohakārṣāpaṇāt lohakārṣāpaṇābhyām lohakārṣāpaṇebhyaḥ
Genitivelohakārṣāpaṇasya lohakārṣāpaṇayoḥ lohakārṣāpaṇānām
Locativelohakārṣāpaṇe lohakārṣāpaṇayoḥ lohakārṣāpaṇeṣu

Compound lohakārṣāpaṇa -

Adverb -lohakārṣāpaṇam -lohakārṣāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria