Declension table of ?lohakānta

Deva

MasculineSingularDualPlural
Nominativelohakāntaḥ lohakāntau lohakāntāḥ
Vocativelohakānta lohakāntau lohakāntāḥ
Accusativelohakāntam lohakāntau lohakāntān
Instrumentallohakāntena lohakāntābhyām lohakāntaiḥ
Dativelohakāntāya lohakāntābhyām lohakāntebhyaḥ
Ablativelohakāntāt lohakāntābhyām lohakāntebhyaḥ
Genitivelohakāntasya lohakāntayoḥ lohakāntānām
Locativelohakānte lohakāntayoḥ lohakānteṣu

Compound lohakānta -

Adverb -lohakāntam -lohakāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria