Declension table of ?lohakāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lohakāntaḥ | lohakāntau | lohakāntāḥ |
Vocative | lohakānta | lohakāntau | lohakāntāḥ |
Accusative | lohakāntam | lohakāntau | lohakāntān |
Instrumental | lohakāntena | lohakāntābhyām | lohakāntaiḥ |
Dative | lohakāntāya | lohakāntābhyām | lohakāntebhyaḥ |
Ablative | lohakāntāt | lohakāntābhyām | lohakāntebhyaḥ |
Genitive | lohakāntasya | lohakāntayoḥ | lohakāntānām |
Locative | lohakānte | lohakāntayoḥ | lohakānteṣu |