Declension table of ?lohacarmavat

Deva

NeuterSingularDualPlural
Nominativelohacarmavat lohacarmavantī lohacarmavatī lohacarmavanti
Vocativelohacarmavat lohacarmavantī lohacarmavatī lohacarmavanti
Accusativelohacarmavat lohacarmavantī lohacarmavatī lohacarmavanti
Instrumentallohacarmavatā lohacarmavadbhyām lohacarmavadbhiḥ
Dativelohacarmavate lohacarmavadbhyām lohacarmavadbhyaḥ
Ablativelohacarmavataḥ lohacarmavadbhyām lohacarmavadbhyaḥ
Genitivelohacarmavataḥ lohacarmavatoḥ lohacarmavatām
Locativelohacarmavati lohacarmavatoḥ lohacarmavatsu

Adverb -lohacarmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria