Declension table of ?lohacarmavat

Deva

MasculineSingularDualPlural
Nominativelohacarmavān lohacarmavantau lohacarmavantaḥ
Vocativelohacarmavan lohacarmavantau lohacarmavantaḥ
Accusativelohacarmavantam lohacarmavantau lohacarmavataḥ
Instrumentallohacarmavatā lohacarmavadbhyām lohacarmavadbhiḥ
Dativelohacarmavate lohacarmavadbhyām lohacarmavadbhyaḥ
Ablativelohacarmavataḥ lohacarmavadbhyām lohacarmavadbhyaḥ
Genitivelohacarmavataḥ lohacarmavatoḥ lohacarmavatām
Locativelohacarmavati lohacarmavatoḥ lohacarmavatsu

Compound lohacarmavat -

Adverb -lohacarmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria