Declension table of ?lohāmiṣa

Deva

NeuterSingularDualPlural
Nominativelohāmiṣam lohāmiṣe lohāmiṣāṇi
Vocativelohāmiṣa lohāmiṣe lohāmiṣāṇi
Accusativelohāmiṣam lohāmiṣe lohāmiṣāṇi
Instrumentallohāmiṣeṇa lohāmiṣābhyām lohāmiṣaiḥ
Dativelohāmiṣāya lohāmiṣābhyām lohāmiṣebhyaḥ
Ablativelohāmiṣāt lohāmiṣābhyām lohāmiṣebhyaḥ
Genitivelohāmiṣasya lohāmiṣayoḥ lohāmiṣāṇām
Locativelohāmiṣe lohāmiṣayoḥ lohāmiṣeṣu

Compound lohāmiṣa -

Adverb -lohāmiṣam -lohāmiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria