Declension table of ?lohācala

Deva

MasculineSingularDualPlural
Nominativelohācalaḥ lohācalau lohācalāḥ
Vocativelohācala lohācalau lohācalāḥ
Accusativelohācalam lohācalau lohācalān
Instrumentallohācalena lohācalābhyām lohācalaiḥ lohācalebhiḥ
Dativelohācalāya lohācalābhyām lohācalebhyaḥ
Ablativelohācalāt lohācalābhyām lohācalebhyaḥ
Genitivelohācalasya lohācalayoḥ lohācalānām
Locativelohācale lohācalayoḥ lohācaleṣu

Compound lohācala -

Adverb -lohācalam -lohācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria