Declension table of logākṣa

Deva

MasculineSingularDualPlural
Nominativelogākṣaḥ logākṣau logākṣāḥ
Vocativelogākṣa logākṣau logākṣāḥ
Accusativelogākṣam logākṣau logākṣān
Instrumentallogākṣeṇa logākṣābhyām logākṣaiḥ logākṣebhiḥ
Dativelogākṣāya logākṣābhyām logākṣebhyaḥ
Ablativelogākṣāt logākṣābhyām logākṣebhyaḥ
Genitivelogākṣasya logākṣayoḥ logākṣāṇām
Locativelogākṣe logākṣayoḥ logākṣeṣu

Compound logākṣa -

Adverb -logākṣam -logākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria