Declension table of ?locanahita

Deva

MasculineSingularDualPlural
Nominativelocanahitaḥ locanahitau locanahitāḥ
Vocativelocanahita locanahitau locanahitāḥ
Accusativelocanahitam locanahitau locanahitān
Instrumentallocanahitena locanahitābhyām locanahitaiḥ locanahitebhiḥ
Dativelocanahitāya locanahitābhyām locanahitebhyaḥ
Ablativelocanahitāt locanahitābhyām locanahitebhyaḥ
Genitivelocanahitasya locanahitayoḥ locanahitānām
Locativelocanahite locanahitayoḥ locanahiteṣu

Compound locanahita -

Adverb -locanahitam -locanahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria