Declension table of ?locanāpāta

Deva

MasculineSingularDualPlural
Nominativelocanāpātaḥ locanāpātau locanāpātāḥ
Vocativelocanāpāta locanāpātau locanāpātāḥ
Accusativelocanāpātam locanāpātau locanāpātān
Instrumentallocanāpātena locanāpātābhyām locanāpātaiḥ locanāpātebhiḥ
Dativelocanāpātāya locanāpātābhyām locanāpātebhyaḥ
Ablativelocanāpātāt locanāpātābhyām locanāpātebhyaḥ
Genitivelocanāpātasya locanāpātayoḥ locanāpātānām
Locativelocanāpāte locanāpātayoḥ locanāpāteṣu

Compound locanāpāta -

Adverb -locanāpātam -locanāpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria