Declension table of ?lobhitavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lobhitavatā | lobhitavate | lobhitavatāḥ |
Vocative | lobhitavate | lobhitavate | lobhitavatāḥ |
Accusative | lobhitavatām | lobhitavate | lobhitavatāḥ |
Instrumental | lobhitavatayā | lobhitavatābhyām | lobhitavatābhiḥ |
Dative | lobhitavatāyai | lobhitavatābhyām | lobhitavatābhyaḥ |
Ablative | lobhitavatāyāḥ | lobhitavatābhyām | lobhitavatābhyaḥ |
Genitive | lobhitavatāyāḥ | lobhitavatayoḥ | lobhitavatānām |
Locative | lobhitavatāyām | lobhitavatayoḥ | lobhitavatāsu |