Declension table of ?lobhanīyatamākṛti

Deva

MasculineSingularDualPlural
Nominativelobhanīyatamākṛtiḥ lobhanīyatamākṛtī lobhanīyatamākṛtayaḥ
Vocativelobhanīyatamākṛte lobhanīyatamākṛtī lobhanīyatamākṛtayaḥ
Accusativelobhanīyatamākṛtim lobhanīyatamākṛtī lobhanīyatamākṛtīn
Instrumentallobhanīyatamākṛtinā lobhanīyatamākṛtibhyām lobhanīyatamākṛtibhiḥ
Dativelobhanīyatamākṛtaye lobhanīyatamākṛtibhyām lobhanīyatamākṛtibhyaḥ
Ablativelobhanīyatamākṛteḥ lobhanīyatamākṛtibhyām lobhanīyatamākṛtibhyaḥ
Genitivelobhanīyatamākṛteḥ lobhanīyatamākṛtyoḥ lobhanīyatamākṛtīnām
Locativelobhanīyatamākṛtau lobhanīyatamākṛtyoḥ lobhanīyatamākṛtiṣu

Compound lobhanīyatamākṛti -

Adverb -lobhanīyatamākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria