Declension table of ?lobhanīyatamā

Deva

FeminineSingularDualPlural
Nominativelobhanīyatamā lobhanīyatame lobhanīyatamāḥ
Vocativelobhanīyatame lobhanīyatame lobhanīyatamāḥ
Accusativelobhanīyatamām lobhanīyatame lobhanīyatamāḥ
Instrumentallobhanīyatamayā lobhanīyatamābhyām lobhanīyatamābhiḥ
Dativelobhanīyatamāyai lobhanīyatamābhyām lobhanīyatamābhyaḥ
Ablativelobhanīyatamāyāḥ lobhanīyatamābhyām lobhanīyatamābhyaḥ
Genitivelobhanīyatamāyāḥ lobhanīyatamayoḥ lobhanīyatamānām
Locativelobhanīyatamāyām lobhanīyatamayoḥ lobhanīyatamāsu

Adverb -lobhanīyatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria