Declension table of ?lobhanīyatama

Deva

NeuterSingularDualPlural
Nominativelobhanīyatamam lobhanīyatame lobhanīyatamāni
Vocativelobhanīyatama lobhanīyatame lobhanīyatamāni
Accusativelobhanīyatamam lobhanīyatame lobhanīyatamāni
Instrumentallobhanīyatamena lobhanīyatamābhyām lobhanīyatamaiḥ
Dativelobhanīyatamāya lobhanīyatamābhyām lobhanīyatamebhyaḥ
Ablativelobhanīyatamāt lobhanīyatamābhyām lobhanīyatamebhyaḥ
Genitivelobhanīyatamasya lobhanīyatamayoḥ lobhanīyatamānām
Locativelobhanīyatame lobhanīyatamayoḥ lobhanīyatameṣu

Compound lobhanīyatama -

Adverb -lobhanīyatamam -lobhanīyatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria