Declension table of ?lobhātman

Deva

MasculineSingularDualPlural
Nominativelobhātmā lobhātmānau lobhātmānaḥ
Vocativelobhātman lobhātmānau lobhātmānaḥ
Accusativelobhātmānam lobhātmānau lobhātmanaḥ
Instrumentallobhātmanā lobhātmabhyām lobhātmabhiḥ
Dativelobhātmane lobhātmabhyām lobhātmabhyaḥ
Ablativelobhātmanaḥ lobhātmabhyām lobhātmabhyaḥ
Genitivelobhātmanaḥ lobhātmanoḥ lobhātmanām
Locativelobhātmani lobhātmanoḥ lobhātmasu

Compound lobhātma -

Adverb -lobhātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria