Declension table of ?lobhānvitā

Deva

FeminineSingularDualPlural
Nominativelobhānvitā lobhānvite lobhānvitāḥ
Vocativelobhānvite lobhānvite lobhānvitāḥ
Accusativelobhānvitām lobhānvite lobhānvitāḥ
Instrumentallobhānvitayā lobhānvitābhyām lobhānvitābhiḥ
Dativelobhānvitāyai lobhānvitābhyām lobhānvitābhyaḥ
Ablativelobhānvitāyāḥ lobhānvitābhyām lobhānvitābhyaḥ
Genitivelobhānvitāyāḥ lobhānvitayoḥ lobhānvitānām
Locativelobhānvitāyām lobhānvitayoḥ lobhānvitāsu

Adverb -lobhānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria