Declension table of ?lobhānvita

Deva

NeuterSingularDualPlural
Nominativelobhānvitam lobhānvite lobhānvitāni
Vocativelobhānvita lobhānvite lobhānvitāni
Accusativelobhānvitam lobhānvite lobhānvitāni
Instrumentallobhānvitena lobhānvitābhyām lobhānvitaiḥ
Dativelobhānvitāya lobhānvitābhyām lobhānvitebhyaḥ
Ablativelobhānvitāt lobhānvitābhyām lobhānvitebhyaḥ
Genitivelobhānvitasya lobhānvitayoḥ lobhānvitānām
Locativelobhānvite lobhānvitayoḥ lobhānviteṣu

Compound lobhānvita -

Adverb -lobhānvitam -lobhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria