Declension table of ?lobhānvitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lobhānvitaḥ | lobhānvitau | lobhānvitāḥ |
Vocative | lobhānvita | lobhānvitau | lobhānvitāḥ |
Accusative | lobhānvitam | lobhānvitau | lobhānvitān |
Instrumental | lobhānvitena | lobhānvitābhyām | lobhānvitaiḥ lobhānvitebhiḥ |
Dative | lobhānvitāya | lobhānvitābhyām | lobhānvitebhyaḥ |
Ablative | lobhānvitāt | lobhānvitābhyām | lobhānvitebhyaḥ |
Genitive | lobhānvitasya | lobhānvitayoḥ | lobhānvitānām |
Locative | lobhānvite | lobhānvitayoḥ | lobhānviteṣu |