Declension table of ?lobhānvita

Deva

MasculineSingularDualPlural
Nominativelobhānvitaḥ lobhānvitau lobhānvitāḥ
Vocativelobhānvita lobhānvitau lobhānvitāḥ
Accusativelobhānvitam lobhānvitau lobhānvitān
Instrumentallobhānvitena lobhānvitābhyām lobhānvitaiḥ lobhānvitebhiḥ
Dativelobhānvitāya lobhānvitābhyām lobhānvitebhyaḥ
Ablativelobhānvitāt lobhānvitābhyām lobhānvitebhyaḥ
Genitivelobhānvitasya lobhānvitayoḥ lobhānvitānām
Locativelobhānvite lobhānvitayoḥ lobhānviteṣu

Compound lobhānvita -

Adverb -lobhānvitam -lobhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria