Declension table of ?lobhākṛṣṭa

Deva

MasculineSingularDualPlural
Nominativelobhākṛṣṭaḥ lobhākṛṣṭau lobhākṛṣṭāḥ
Vocativelobhākṛṣṭa lobhākṛṣṭau lobhākṛṣṭāḥ
Accusativelobhākṛṣṭam lobhākṛṣṭau lobhākṛṣṭān
Instrumentallobhākṛṣṭena lobhākṛṣṭābhyām lobhākṛṣṭaiḥ lobhākṛṣṭebhiḥ
Dativelobhākṛṣṭāya lobhākṛṣṭābhyām lobhākṛṣṭebhyaḥ
Ablativelobhākṛṣṭāt lobhākṛṣṭābhyām lobhākṛṣṭebhyaḥ
Genitivelobhākṛṣṭasya lobhākṛṣṭayoḥ lobhākṛṣṭānām
Locativelobhākṛṣṭe lobhākṛṣṭayoḥ lobhākṛṣṭeṣu

Compound lobhākṛṣṭa -

Adverb -lobhākṛṣṭam -lobhākṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria