Declension table of ?lobhābhipātinī

Deva

FeminineSingularDualPlural
Nominativelobhābhipātinī lobhābhipātinyau lobhābhipātinyaḥ
Vocativelobhābhipātini lobhābhipātinyau lobhābhipātinyaḥ
Accusativelobhābhipātinīm lobhābhipātinyau lobhābhipātinīḥ
Instrumentallobhābhipātinyā lobhābhipātinībhyām lobhābhipātinībhiḥ
Dativelobhābhipātinyai lobhābhipātinībhyām lobhābhipātinībhyaḥ
Ablativelobhābhipātinyāḥ lobhābhipātinībhyām lobhābhipātinībhyaḥ
Genitivelobhābhipātinyāḥ lobhābhipātinyoḥ lobhābhipātinīnām
Locativelobhābhipātinyām lobhābhipātinyoḥ lobhābhipātinīṣu

Compound lobhābhipātini - lobhābhipātinī -

Adverb -lobhābhipātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria