Declension table of ?lobhābhipātin

Deva

NeuterSingularDualPlural
Nominativelobhābhipāti lobhābhipātinī lobhābhipātīni
Vocativelobhābhipātin lobhābhipāti lobhābhipātinī lobhābhipātīni
Accusativelobhābhipāti lobhābhipātinī lobhābhipātīni
Instrumentallobhābhipātinā lobhābhipātibhyām lobhābhipātibhiḥ
Dativelobhābhipātine lobhābhipātibhyām lobhābhipātibhyaḥ
Ablativelobhābhipātinaḥ lobhābhipātibhyām lobhābhipātibhyaḥ
Genitivelobhābhipātinaḥ lobhābhipātinoḥ lobhābhipātinām
Locativelobhābhipātini lobhābhipātinoḥ lobhābhipātiṣu

Compound lobhābhipāti -

Adverb -lobhābhipāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria