Declension table of ?loṭhabhū

Deva

FeminineSingularDualPlural
Nominativeloṭhabhūḥ loṭhabhuvau loṭhabhuvaḥ
Vocativeloṭhabhūḥ loṭhabhu loṭhabhuvau loṭhabhuvaḥ
Accusativeloṭhabhuvam loṭhabhuvau loṭhabhuvaḥ
Instrumentalloṭhabhuvā loṭhabhūbhyām loṭhabhūbhiḥ
Dativeloṭhabhuvai loṭhabhuve loṭhabhūbhyām loṭhabhūbhyaḥ
Ablativeloṭhabhuvāḥ loṭhabhuvaḥ loṭhabhūbhyām loṭhabhūbhyaḥ
Genitiveloṭhabhuvāḥ loṭhabhuvaḥ loṭhabhuvoḥ loṭhabhūnām loṭhabhuvām
Locativeloṭhabhuvi loṭhabhuvām loṭhabhuvoḥ loṭhabhūṣu

Compound loṭhabhū -

Adverb -loṭhabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria