Declension table of ?loṣṭu

Deva

MasculineSingularDualPlural
Nominativeloṣṭuḥ loṣṭū loṣṭavaḥ
Vocativeloṣṭo loṣṭū loṣṭavaḥ
Accusativeloṣṭum loṣṭū loṣṭūn
Instrumentalloṣṭunā loṣṭubhyām loṣṭubhiḥ
Dativeloṣṭave loṣṭubhyām loṣṭubhyaḥ
Ablativeloṣṭoḥ loṣṭubhyām loṣṭubhyaḥ
Genitiveloṣṭoḥ loṣṭvoḥ loṣṭūnām
Locativeloṣṭau loṣṭvoḥ loṣṭuṣu

Compound loṣṭu -

Adverb -loṣṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria