Declension table of ?loṣṭaśa

Deva

MasculineSingularDualPlural
Nominativeloṣṭaśaḥ loṣṭaśau loṣṭaśāḥ
Vocativeloṣṭaśa loṣṭaśau loṣṭaśāḥ
Accusativeloṣṭaśam loṣṭaśau loṣṭaśān
Instrumentalloṣṭaśena loṣṭaśābhyām loṣṭaśaiḥ loṣṭaśebhiḥ
Dativeloṣṭaśāya loṣṭaśābhyām loṣṭaśebhyaḥ
Ablativeloṣṭaśāt loṣṭaśābhyām loṣṭaśebhyaḥ
Genitiveloṣṭaśasya loṣṭaśayoḥ loṣṭaśānām
Locativeloṣṭaśe loṣṭaśayoḥ loṣṭaśeṣu

Compound loṣṭaśa -

Adverb -loṣṭaśam -loṣṭaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria