Declension table of ?loṣṭasarvajña

Deva

MasculineSingularDualPlural
Nominativeloṣṭasarvajñaḥ loṣṭasarvajñau loṣṭasarvajñāḥ
Vocativeloṣṭasarvajña loṣṭasarvajñau loṣṭasarvajñāḥ
Accusativeloṣṭasarvajñam loṣṭasarvajñau loṣṭasarvajñān
Instrumentalloṣṭasarvajñena loṣṭasarvajñābhyām loṣṭasarvajñaiḥ loṣṭasarvajñebhiḥ
Dativeloṣṭasarvajñāya loṣṭasarvajñābhyām loṣṭasarvajñebhyaḥ
Ablativeloṣṭasarvajñāt loṣṭasarvajñābhyām loṣṭasarvajñebhyaḥ
Genitiveloṣṭasarvajñasya loṣṭasarvajñayoḥ loṣṭasarvajñānām
Locativeloṣṭasarvajñe loṣṭasarvajñayoḥ loṣṭasarvajñeṣu

Compound loṣṭasarvajña -

Adverb -loṣṭasarvajñam -loṣṭasarvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria