Declension table of ?loṣṭan

Deva

MasculineSingularDualPlural
Nominativeloṣṭā loṣṭānau loṣṭānaḥ
Vocativeloṣṭan loṣṭānau loṣṭānaḥ
Accusativeloṣṭānam loṣṭānau loṣṭnaḥ
Instrumentalloṣṭnā loṣṭabhyām loṣṭabhiḥ
Dativeloṣṭne loṣṭabhyām loṣṭabhyaḥ
Ablativeloṣṭnaḥ loṣṭabhyām loṣṭabhyaḥ
Genitiveloṣṭnaḥ loṣṭnoḥ loṣṭnām
Locativeloṣṭni loṣṭani loṣṭnoḥ loṣṭasu

Compound loṣṭa -

Adverb -loṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria