Declension table of ?loṣṭabhedana

Deva

NeuterSingularDualPlural
Nominativeloṣṭabhedanam loṣṭabhedane loṣṭabhedanāni
Vocativeloṣṭabhedana loṣṭabhedane loṣṭabhedanāni
Accusativeloṣṭabhedanam loṣṭabhedane loṣṭabhedanāni
Instrumentalloṣṭabhedanena loṣṭabhedanābhyām loṣṭabhedanaiḥ
Dativeloṣṭabhedanāya loṣṭabhedanābhyām loṣṭabhedanebhyaḥ
Ablativeloṣṭabhedanāt loṣṭabhedanābhyām loṣṭabhedanebhyaḥ
Genitiveloṣṭabhedanasya loṣṭabhedanayoḥ loṣṭabhedanānām
Locativeloṣṭabhedane loṣṭabhedanayoḥ loṣṭabhedaneṣu

Compound loṣṭabhedana -

Adverb -loṣṭabhedanam -loṣṭabhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria