Declension table of ?loṣṭabhedana

Deva

MasculineSingularDualPlural
Nominativeloṣṭabhedanaḥ loṣṭabhedanau loṣṭabhedanāḥ
Vocativeloṣṭabhedana loṣṭabhedanau loṣṭabhedanāḥ
Accusativeloṣṭabhedanam loṣṭabhedanau loṣṭabhedanān
Instrumentalloṣṭabhedanena loṣṭabhedanābhyām loṣṭabhedanaiḥ loṣṭabhedanebhiḥ
Dativeloṣṭabhedanāya loṣṭabhedanābhyām loṣṭabhedanebhyaḥ
Ablativeloṣṭabhedanāt loṣṭabhedanābhyām loṣṭabhedanebhyaḥ
Genitiveloṣṭabhedanasya loṣṭabhedanayoḥ loṣṭabhedanānām
Locativeloṣṭabhedane loṣṭabhedanayoḥ loṣṭabhedaneṣu

Compound loṣṭabhedana -

Adverb -loṣṭabhedanam -loṣṭabhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria