Declension table of ?loṣṭabhedana

Deva

MasculineSingularDualPlural
Nominativeloṣṭabhedanaḥ loṣṭabhedanau loṣṭabhedanāḥ
Vocativeloṣṭabhedana loṣṭabhedanau loṣṭabhedanāḥ
Accusativeloṣṭabhedanam loṣṭabhedanau loṣṭabhedanān
Instrumentalloṣṭabhedanena loṣṭabhedanābhyām loṣṭabhedanaiḥ
Dativeloṣṭabhedanāya loṣṭabhedanābhyām loṣṭabhedanebhyaḥ
Ablativeloṣṭabhedanāt loṣṭabhedanābhyām loṣṭabhedanebhyaḥ
Genitiveloṣṭabhedanasya loṣṭabhedanayoḥ loṣṭabhedanānām
Locativeloṣṭabhedane loṣṭabhedanayoḥ loṣṭabhedaneṣu

Compound loṣṭabhedana -

Adverb -loṣṭabhedanam -loṣṭabhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria