Declension table of ?loṣṭabhedanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | loṣṭabhedanaḥ | loṣṭabhedanau | loṣṭabhedanāḥ |
Vocative | loṣṭabhedana | loṣṭabhedanau | loṣṭabhedanāḥ |
Accusative | loṣṭabhedanam | loṣṭabhedanau | loṣṭabhedanān |
Instrumental | loṣṭabhedanena | loṣṭabhedanābhyām | loṣṭabhedanaiḥ |
Dative | loṣṭabhedanāya | loṣṭabhedanābhyām | loṣṭabhedanebhyaḥ |
Ablative | loṣṭabhedanāt | loṣṭabhedanābhyām | loṣṭabhedanebhyaḥ |
Genitive | loṣṭabhedanasya | loṣṭabhedanayoḥ | loṣṭabhedanānām |
Locative | loṣṭabhedane | loṣṭabhedanayoḥ | loṣṭabhedaneṣu |