Declension table of ?loṣṭākṣa

Deva

MasculineSingularDualPlural
Nominativeloṣṭākṣaḥ loṣṭākṣau loṣṭākṣāḥ
Vocativeloṣṭākṣa loṣṭākṣau loṣṭākṣāḥ
Accusativeloṣṭākṣam loṣṭākṣau loṣṭākṣān
Instrumentalloṣṭākṣeṇa loṣṭākṣābhyām loṣṭākṣaiḥ loṣṭākṣebhiḥ
Dativeloṣṭākṣāya loṣṭākṣābhyām loṣṭākṣebhyaḥ
Ablativeloṣṭākṣāt loṣṭākṣābhyām loṣṭākṣebhyaḥ
Genitiveloṣṭākṣasya loṣṭākṣayoḥ loṣṭākṣāṇām
Locativeloṣṭākṣe loṣṭākṣayoḥ loṣṭākṣeṣu

Compound loṣṭākṣa -

Adverb -loṣṭākṣam -loṣṭākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria