Declension table of ?loṣṭākṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | loṣṭākṣaḥ | loṣṭākṣau | loṣṭākṣāḥ |
Vocative | loṣṭākṣa | loṣṭākṣau | loṣṭākṣāḥ |
Accusative | loṣṭākṣam | loṣṭākṣau | loṣṭākṣān |
Instrumental | loṣṭākṣeṇa | loṣṭākṣābhyām | loṣṭākṣaiḥ |
Dative | loṣṭākṣāya | loṣṭākṣābhyām | loṣṭākṣebhyaḥ |
Ablative | loṣṭākṣāt | loṣṭākṣābhyām | loṣṭākṣebhyaḥ |
Genitive | loṣṭākṣasya | loṣṭākṣayoḥ | loṣṭākṣāṇām |
Locative | loṣṭākṣe | loṣṭākṣayoḥ | loṣṭākṣeṣu |