Declension table of ?loḍita

Deva

MasculineSingularDualPlural
Nominativeloḍitaḥ loḍitau loḍitāḥ
Vocativeloḍita loḍitau loḍitāḥ
Accusativeloḍitam loḍitau loḍitān
Instrumentalloḍitena loḍitābhyām loḍitaiḥ loḍitebhiḥ
Dativeloḍitāya loḍitābhyām loḍitebhyaḥ
Ablativeloḍitāt loḍitābhyām loḍitebhyaḥ
Genitiveloḍitasya loḍitayoḥ loḍitānām
Locativeloḍite loḍitayoḥ loḍiteṣu

Compound loḍita -

Adverb -loḍitam -loḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria