Declension table of liptavāsita

Deva

MasculineSingularDualPlural
Nominativeliptavāsitaḥ liptavāsitau liptavāsitāḥ
Vocativeliptavāsita liptavāsitau liptavāsitāḥ
Accusativeliptavāsitam liptavāsitau liptavāsitān
Instrumentalliptavāsitena liptavāsitābhyām liptavāsitaiḥ liptavāsitebhiḥ
Dativeliptavāsitāya liptavāsitābhyām liptavāsitebhyaḥ
Ablativeliptavāsitāt liptavāsitābhyām liptavāsitebhyaḥ
Genitiveliptavāsitasya liptavāsitayoḥ liptavāsitānām
Locativeliptavāsite liptavāsitayoḥ liptavāsiteṣu

Compound liptavāsita -

Adverb -liptavāsitam -liptavāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria