Declension table of ?lipsutā

Deva

FeminineSingularDualPlural
Nominativelipsutā lipsute lipsutāḥ
Vocativelipsute lipsute lipsutāḥ
Accusativelipsutām lipsute lipsutāḥ
Instrumentallipsutayā lipsutābhyām lipsutābhiḥ
Dativelipsutāyai lipsutābhyām lipsutābhyaḥ
Ablativelipsutāyāḥ lipsutābhyām lipsutābhyaḥ
Genitivelipsutāyāḥ lipsutayoḥ lipsutānām
Locativelipsutāyām lipsutayoḥ lipsutāsu

Adverb -lipsutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria