Declension table of ?lipikarmanirmitā

Deva

FeminineSingularDualPlural
Nominativelipikarmanirmitā lipikarmanirmite lipikarmanirmitāḥ
Vocativelipikarmanirmite lipikarmanirmite lipikarmanirmitāḥ
Accusativelipikarmanirmitām lipikarmanirmite lipikarmanirmitāḥ
Instrumentallipikarmanirmitayā lipikarmanirmitābhyām lipikarmanirmitābhiḥ
Dativelipikarmanirmitāyai lipikarmanirmitābhyām lipikarmanirmitābhyaḥ
Ablativelipikarmanirmitāyāḥ lipikarmanirmitābhyām lipikarmanirmitābhyaḥ
Genitivelipikarmanirmitāyāḥ lipikarmanirmitayoḥ lipikarmanirmitānām
Locativelipikarmanirmitāyām lipikarmanirmitayoḥ lipikarmanirmitāsu

Adverb -lipikarmanirmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria