Declension table of ?lipika

Deva

MasculineSingularDualPlural
Nominativelipikaḥ lipikau lipikāḥ
Vocativelipika lipikau lipikāḥ
Accusativelipikam lipikau lipikān
Instrumentallipikena lipikābhyām lipikaiḥ lipikebhiḥ
Dativelipikāya lipikābhyām lipikebhyaḥ
Ablativelipikāt lipikābhyām lipikebhyaḥ
Genitivelipikasya lipikayoḥ lipikānām
Locativelipike lipikayoḥ lipikeṣu

Compound lipika -

Adverb -lipikam -lipikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria