Declension table of ?lilakṣayiṣitā

Deva

FeminineSingularDualPlural
Nominativelilakṣayiṣitā lilakṣayiṣite lilakṣayiṣitāḥ
Vocativelilakṣayiṣite lilakṣayiṣite lilakṣayiṣitāḥ
Accusativelilakṣayiṣitām lilakṣayiṣite lilakṣayiṣitāḥ
Instrumentallilakṣayiṣitayā lilakṣayiṣitābhyām lilakṣayiṣitābhiḥ
Dativelilakṣayiṣitāyai lilakṣayiṣitābhyām lilakṣayiṣitābhyaḥ
Ablativelilakṣayiṣitāyāḥ lilakṣayiṣitābhyām lilakṣayiṣitābhyaḥ
Genitivelilakṣayiṣitāyāḥ lilakṣayiṣitayoḥ lilakṣayiṣitānām
Locativelilakṣayiṣitāyām lilakṣayiṣitayoḥ lilakṣayiṣitāsu

Adverb -lilakṣayiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria