Declension table of ?lilakṣayiṣita

Deva

MasculineSingularDualPlural
Nominativelilakṣayiṣitaḥ lilakṣayiṣitau lilakṣayiṣitāḥ
Vocativelilakṣayiṣita lilakṣayiṣitau lilakṣayiṣitāḥ
Accusativelilakṣayiṣitam lilakṣayiṣitau lilakṣayiṣitān
Instrumentallilakṣayiṣitena lilakṣayiṣitābhyām lilakṣayiṣitaiḥ lilakṣayiṣitebhiḥ
Dativelilakṣayiṣitāya lilakṣayiṣitābhyām lilakṣayiṣitebhyaḥ
Ablativelilakṣayiṣitāt lilakṣayiṣitābhyām lilakṣayiṣitebhyaḥ
Genitivelilakṣayiṣitasya lilakṣayiṣitayoḥ lilakṣayiṣitānām
Locativelilakṣayiṣite lilakṣayiṣitayoḥ lilakṣayiṣiteṣu

Compound lilakṣayiṣita -

Adverb -lilakṣayiṣitam -lilakṣayiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria