Declension table of likhitapāṭhaka

Deva

MasculineSingularDualPlural
Nominativelikhitapāṭhakaḥ likhitapāṭhakau likhitapāṭhakāḥ
Vocativelikhitapāṭhaka likhitapāṭhakau likhitapāṭhakāḥ
Accusativelikhitapāṭhakam likhitapāṭhakau likhitapāṭhakān
Instrumentallikhitapāṭhakena likhitapāṭhakābhyām likhitapāṭhakaiḥ likhitapāṭhakebhiḥ
Dativelikhitapāṭhakāya likhitapāṭhakābhyām likhitapāṭhakebhyaḥ
Ablativelikhitapāṭhakāt likhitapāṭhakābhyām likhitapāṭhakebhyaḥ
Genitivelikhitapāṭhakasya likhitapāṭhakayoḥ likhitapāṭhakānām
Locativelikhitapāṭhake likhitapāṭhakayoḥ likhitapāṭhakeṣu

Compound likhitapāṭhaka -

Adverb -likhitapāṭhakam -likhitapāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria