Declension table of ?līsuṣa

Deva

NeuterSingularDualPlural
Nominativelīsuṣam līsuṣe līsuṣāṇi
Vocativelīsuṣa līsuṣe līsuṣāṇi
Accusativelīsuṣam līsuṣe līsuṣāṇi
Instrumentallīsuṣeṇa līsuṣābhyām līsuṣaiḥ
Dativelīsuṣāya līsuṣābhyām līsuṣebhyaḥ
Ablativelīsuṣāt līsuṣābhyām līsuṣebhyaḥ
Genitivelīsuṣasya līsuṣayoḥ līsuṣāṇām
Locativelīsuṣe līsuṣayoḥ līsuṣeṣu

Compound līsuṣa -

Adverb -līsuṣam -līsuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria