Declension table of ?līlāyudha

Deva

MasculineSingularDualPlural
Nominativelīlāyudhaḥ līlāyudhau līlāyudhāḥ
Vocativelīlāyudha līlāyudhau līlāyudhāḥ
Accusativelīlāyudham līlāyudhau līlāyudhān
Instrumentallīlāyudhena līlāyudhābhyām līlāyudhaiḥ līlāyudhebhiḥ
Dativelīlāyudhāya līlāyudhābhyām līlāyudhebhyaḥ
Ablativelīlāyudhāt līlāyudhābhyām līlāyudhebhyaḥ
Genitivelīlāyudhasya līlāyudhayoḥ līlāyudhānām
Locativelīlāyudhe līlāyudhayoḥ līlāyudheṣu

Compound līlāyudha -

Adverb -līlāyudham -līlāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria