Declension table of ?līlāvatā

Deva

FeminineSingularDualPlural
Nominativelīlāvatā līlāvate līlāvatāḥ
Vocativelīlāvate līlāvate līlāvatāḥ
Accusativelīlāvatām līlāvate līlāvatāḥ
Instrumentallīlāvatayā līlāvatābhyām līlāvatābhiḥ
Dativelīlāvatāyai līlāvatābhyām līlāvatābhyaḥ
Ablativelīlāvatāyāḥ līlāvatābhyām līlāvatābhyaḥ
Genitivelīlāvatāyāḥ līlāvatayoḥ līlāvatānām
Locativelīlāvatāyām līlāvatayoḥ līlāvatāsu

Adverb -līlāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria