Declension table of līlāvat

Deva

NeuterSingularDualPlural
Nominativelīlāvat līlāvantī līlāvatī līlāvanti
Vocativelīlāvat līlāvantī līlāvatī līlāvanti
Accusativelīlāvat līlāvantī līlāvatī līlāvanti
Instrumentallīlāvatā līlāvadbhyām līlāvadbhiḥ
Dativelīlāvate līlāvadbhyām līlāvadbhyaḥ
Ablativelīlāvataḥ līlāvadbhyām līlāvadbhyaḥ
Genitivelīlāvataḥ līlāvatoḥ līlāvatām
Locativelīlāvati līlāvatoḥ līlāvatsu

Adverb -līlāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria