Declension table of līlāvat

Deva

MasculineSingularDualPlural
Nominativelīlāvān līlāvantau līlāvantaḥ
Vocativelīlāvan līlāvantau līlāvantaḥ
Accusativelīlāvantam līlāvantau līlāvataḥ
Instrumentallīlāvatā līlāvadbhyām līlāvadbhiḥ
Dativelīlāvate līlāvadbhyām līlāvadbhyaḥ
Ablativelīlāvataḥ līlāvadbhyām līlāvadbhyaḥ
Genitivelīlāvataḥ līlāvatoḥ līlāvatām
Locativelīlāvati līlāvatoḥ līlāvatsu

Compound līlāvat -

Adverb -līlāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria