Declension table of ?līlāvadhūta

Deva

NeuterSingularDualPlural
Nominativelīlāvadhūtam līlāvadhūte līlāvadhūtāni
Vocativelīlāvadhūta līlāvadhūte līlāvadhūtāni
Accusativelīlāvadhūtam līlāvadhūte līlāvadhūtāni
Instrumentallīlāvadhūtena līlāvadhūtābhyām līlāvadhūtaiḥ
Dativelīlāvadhūtāya līlāvadhūtābhyām līlāvadhūtebhyaḥ
Ablativelīlāvadhūtāt līlāvadhūtābhyām līlāvadhūtebhyaḥ
Genitivelīlāvadhūtasya līlāvadhūtayoḥ līlāvadhūtānām
Locativelīlāvadhūte līlāvadhūtayoḥ līlāvadhūteṣu

Compound līlāvadhūta -

Adverb -līlāvadhūtam -līlāvadhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria