Declension table of ?līlāvadhūta

Deva

MasculineSingularDualPlural
Nominativelīlāvadhūtaḥ līlāvadhūtau līlāvadhūtāḥ
Vocativelīlāvadhūta līlāvadhūtau līlāvadhūtāḥ
Accusativelīlāvadhūtam līlāvadhūtau līlāvadhūtān
Instrumentallīlāvadhūtena līlāvadhūtābhyām līlāvadhūtaiḥ līlāvadhūtebhiḥ
Dativelīlāvadhūtāya līlāvadhūtābhyām līlāvadhūtebhyaḥ
Ablativelīlāvadhūtāt līlāvadhūtābhyām līlāvadhūtebhyaḥ
Genitivelīlāvadhūtasya līlāvadhūtayoḥ līlāvadhūtānām
Locativelīlāvadhūte līlāvadhūtayoḥ līlāvadhūteṣu

Compound līlāvadhūta -

Adverb -līlāvadhūtam -līlāvadhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria