Declension table of ?līlāvāpī

Deva

FeminineSingularDualPlural
Nominativelīlāvāpī līlāvāpyau līlāvāpyaḥ
Vocativelīlāvāpi līlāvāpyau līlāvāpyaḥ
Accusativelīlāvāpīm līlāvāpyau līlāvāpīḥ
Instrumentallīlāvāpyā līlāvāpībhyām līlāvāpībhiḥ
Dativelīlāvāpyai līlāvāpībhyām līlāvāpībhyaḥ
Ablativelīlāvāpyāḥ līlāvāpībhyām līlāvāpībhyaḥ
Genitivelīlāvāpyāḥ līlāvāpyoḥ līlāvāpīnām
Locativelīlāvāpyām līlāvāpyoḥ līlāvāpīṣu

Compound līlāvāpi - līlāvāpī -

Adverb -līlāvāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria