Declension table of ?līlātāṇḍavapaṇḍitā

Deva

FeminineSingularDualPlural
Nominativelīlātāṇḍavapaṇḍitā līlātāṇḍavapaṇḍite līlātāṇḍavapaṇḍitāḥ
Vocativelīlātāṇḍavapaṇḍite līlātāṇḍavapaṇḍite līlātāṇḍavapaṇḍitāḥ
Accusativelīlātāṇḍavapaṇḍitām līlātāṇḍavapaṇḍite līlātāṇḍavapaṇḍitāḥ
Instrumentallīlātāṇḍavapaṇḍitayā līlātāṇḍavapaṇḍitābhyām līlātāṇḍavapaṇḍitābhiḥ
Dativelīlātāṇḍavapaṇḍitāyai līlātāṇḍavapaṇḍitābhyām līlātāṇḍavapaṇḍitābhyaḥ
Ablativelīlātāṇḍavapaṇḍitāyāḥ līlātāṇḍavapaṇḍitābhyām līlātāṇḍavapaṇḍitābhyaḥ
Genitivelīlātāṇḍavapaṇḍitāyāḥ līlātāṇḍavapaṇḍitayoḥ līlātāṇḍavapaṇḍitānām
Locativelīlātāṇḍavapaṇḍitāyām līlātāṇḍavapaṇḍitayoḥ līlātāṇḍavapaṇḍitāsu

Adverb -līlātāṇḍavapaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria