Declension table of ?līlātāṇḍavapaṇḍita

Deva

NeuterSingularDualPlural
Nominativelīlātāṇḍavapaṇḍitam līlātāṇḍavapaṇḍite līlātāṇḍavapaṇḍitāni
Vocativelīlātāṇḍavapaṇḍita līlātāṇḍavapaṇḍite līlātāṇḍavapaṇḍitāni
Accusativelīlātāṇḍavapaṇḍitam līlātāṇḍavapaṇḍite līlātāṇḍavapaṇḍitāni
Instrumentallīlātāṇḍavapaṇḍitena līlātāṇḍavapaṇḍitābhyām līlātāṇḍavapaṇḍitaiḥ
Dativelīlātāṇḍavapaṇḍitāya līlātāṇḍavapaṇḍitābhyām līlātāṇḍavapaṇḍitebhyaḥ
Ablativelīlātāṇḍavapaṇḍitāt līlātāṇḍavapaṇḍitābhyām līlātāṇḍavapaṇḍitebhyaḥ
Genitivelīlātāṇḍavapaṇḍitasya līlātāṇḍavapaṇḍitayoḥ līlātāṇḍavapaṇḍitānām
Locativelīlātāṇḍavapaṇḍite līlātāṇḍavapaṇḍitayoḥ līlātāṇḍavapaṇḍiteṣu

Compound līlātāṇḍavapaṇḍita -

Adverb -līlātāṇḍavapaṇḍitam -līlātāṇḍavapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria