Declension table of ?līlātāṇḍavapaṇḍita

Deva

MasculineSingularDualPlural
Nominativelīlātāṇḍavapaṇḍitaḥ līlātāṇḍavapaṇḍitau līlātāṇḍavapaṇḍitāḥ
Vocativelīlātāṇḍavapaṇḍita līlātāṇḍavapaṇḍitau līlātāṇḍavapaṇḍitāḥ
Accusativelīlātāṇḍavapaṇḍitam līlātāṇḍavapaṇḍitau līlātāṇḍavapaṇḍitān
Instrumentallīlātāṇḍavapaṇḍitena līlātāṇḍavapaṇḍitābhyām līlātāṇḍavapaṇḍitaiḥ līlātāṇḍavapaṇḍitebhiḥ
Dativelīlātāṇḍavapaṇḍitāya līlātāṇḍavapaṇḍitābhyām līlātāṇḍavapaṇḍitebhyaḥ
Ablativelīlātāṇḍavapaṇḍitāt līlātāṇḍavapaṇḍitābhyām līlātāṇḍavapaṇḍitebhyaḥ
Genitivelīlātāṇḍavapaṇḍitasya līlātāṇḍavapaṇḍitayoḥ līlātāṇḍavapaṇḍitānām
Locativelīlātāṇḍavapaṇḍite līlātāṇḍavapaṇḍitayoḥ līlātāṇḍavapaṇḍiteṣu

Compound līlātāṇḍavapaṇḍita -

Adverb -līlātāṇḍavapaṇḍitam -līlātāṇḍavapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria