Declension table of ?līlātāṇḍavapaṇḍitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | līlātāṇḍavapaṇḍitaḥ | līlātāṇḍavapaṇḍitau | līlātāṇḍavapaṇḍitāḥ |
Vocative | līlātāṇḍavapaṇḍita | līlātāṇḍavapaṇḍitau | līlātāṇḍavapaṇḍitāḥ |
Accusative | līlātāṇḍavapaṇḍitam | līlātāṇḍavapaṇḍitau | līlātāṇḍavapaṇḍitān |
Instrumental | līlātāṇḍavapaṇḍitena | līlātāṇḍavapaṇḍitābhyām | līlātāṇḍavapaṇḍitaiḥ līlātāṇḍavapaṇḍitebhiḥ |
Dative | līlātāṇḍavapaṇḍitāya | līlātāṇḍavapaṇḍitābhyām | līlātāṇḍavapaṇḍitebhyaḥ |
Ablative | līlātāṇḍavapaṇḍitāt | līlātāṇḍavapaṇḍitābhyām | līlātāṇḍavapaṇḍitebhyaḥ |
Genitive | līlātāṇḍavapaṇḍitasya | līlātāṇḍavapaṇḍitayoḥ | līlātāṇḍavapaṇḍitānām |
Locative | līlātāṇḍavapaṇḍite | līlātāṇḍavapaṇḍitayoḥ | līlātāṇḍavapaṇḍiteṣu |